Original

नारद उवाच ।शल्मले विपरीतं ते दर्शनं नात्र संशयः ।न हि वायोर्बलेनास्ति भूतं तुल्यबलं क्वचित् ॥ २७ ॥

Segmented

नारद उवाच शल्मले विपरीतम् ते दर्शनम् न अत्र संशयः न हि वायोः बलेन अस्ति भूतम् तुल्य-बलम् क्वचित्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शल्मले शल्मलि pos=n,g=m,c=8,n=s
विपरीतम् विपरीत pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
वायोः वायु pos=n,g=m,c=6,n=s
बलेन बल pos=n,g=n,c=3,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तुल्य तुल्य pos=a,comp=y
बलम् बल pos=n,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i