Original

स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।तस्मान्न बिभ्ये देवर्षे क्रुद्धादपि समीरणात् ॥ २६ ॥

Segmented

स मया बहुशो भग्नः प्रभञ्जन् वै प्रभञ्जनः तस्मात् न बिभ्ये देव-ऋषे क्रुद्धाद् अपि समीरणात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
बहुशो बहुशस् pos=i
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
प्रभञ्जन् प्रभञ्ज् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
प्रभञ्जनः प्रभञ्जन pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
pos=i
बिभ्ये भी pos=v,p=1,n=s,l=lat
देव देव pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
क्रुद्धाद् क्रुध् pos=va,g=m,c=5,n=s,f=part
अपि अपि pos=i
समीरणात् समीरण pos=n,g=m,c=5,n=s