Original

आगच्छन्परमो वायुर्मया विष्टम्भितो बलात् ।रुजन्द्रुमान्पर्वतांश्च यच्चान्यदपि किंचन ॥ २५ ॥

Segmented

आगच्छन् परमो वायुः मया विष्टम्भितो बलात् रुजन् द्रुमान् पर्वतान् च यत् च अन्यत् अपि किंचन

Analysis

Word Lemma Parse
आगच्छन् आगम् pos=va,g=m,c=1,n=s,f=part
परमो परम pos=a,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विष्टम्भितो विष्टम्भय् pos=va,g=m,c=1,n=s,f=part
बलात् बल pos=n,g=n,c=5,n=s
रुजन् रुज् pos=va,g=m,c=1,n=s,f=part
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s