Original

मम तेजोबलं वायोर्भीममपि हि नारद ।कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः ॥ २४ ॥

Segmented

मम तेजः-बलम् वायोः भीमम् अपि हि नारद कलाम् अष्टादशीम् प्राणैः न मे प्राप्नोति मारुतः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
तेजः तेजस् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
वायोः वायु pos=n,g=m,c=6,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
अपि अपि pos=i
हि हि pos=i
नारद नारद pos=n,g=m,c=8,n=s
कलाम् कला pos=n,g=f,c=2,n=s
अष्टादशीम् अष्टादश pos=a,g=f,c=2,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मारुतः मारुत pos=n,g=m,c=1,n=s