Original

त्वं पुनः कारणैर्नूनं शल्मले रक्ष्यसे सदा ।वायुना सपरीवारस्तेन तिष्ठस्यसंशयम् ॥ २२ ॥

Segmented

त्वम् पुनः कारणैः नूनम् शल्मले रक्ष्यसे सदा वायुना स परीवारः तेन तिष्ठसि असंशयम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
कारणैः कारण pos=n,g=n,c=3,n=p
नूनम् नूनम् pos=i
शल्मले शल्मलि pos=n,g=m,c=8,n=s
रक्ष्यसे रक्ष् pos=v,p=2,n=s,l=lat
सदा सदा pos=i
वायुना वायु pos=n,g=m,c=3,n=s
pos=i
परीवारः परीवार pos=n,g=m,c=1,n=s
तेन तेन pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
असंशयम् असंशयम् pos=i