Original

न तं पश्याम्यहं वृक्षं पर्वतं वापि तं दृढम् ।यो न वायुबलाद्भग्नः पृथिव्यामिति मे मतिः ॥ २१ ॥

Segmented

न तम् पश्यामि अहम् वृक्षम् पर्वतम् वा अपि तम् दृढम् यो न वायु-बलात् भग्नः पृथिव्याम् इति मे मतिः

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वा वा pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
वायु वायु pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
भग्नः भञ्ज् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s