Original

न्यग्भावं परमं वायोः शल्मले त्वमुपागतः ।तवाहमस्मीति सदा येन रक्षति मारुतः ॥ २० ॥

Segmented

न्यग्भावम् परमम् वायोः शल्मले त्वम् उपागतः ते अहम् अस्मि इति सदा येन रक्षति मारुतः

Analysis

Word Lemma Parse
न्यग्भावम् न्यग्भाव pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
वायोः वायु pos=n,g=m,c=6,n=s
शल्मले शल्मलि pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
सदा सदा pos=i
येन येन pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
मारुतः मारुत pos=n,g=m,c=1,n=s