Original

बन्धुत्वादथ वा सख्याच्छल्मले नात्र संशयः ।पालयत्येव सततं भीमः सर्वत्रगोऽनिलः ॥ १९ ॥

Segmented

बन्धु-त्वात् अथवा सख्यात् शल्मलि न अत्र संशयः पालयति एव सततम् भीमः सर्वत्रगो ऽनिलः

Analysis

Word Lemma Parse
बन्धु बन्धु pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अथवा अथवा pos=i
सख्यात् सख्य pos=n,g=n,c=5,n=s
शल्मलि शल्मलि pos=n,g=m,c=8,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
पालयति पालय् pos=v,p=3,n=s,l=lat
एव एव pos=i
सततम् सततम् pos=i
भीमः भीम pos=a,g=m,c=1,n=s
सर्वत्रगो सर्वत्रग pos=a,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s