Original

ब्राह्मणैश्च तपःसिद्धैस्तापसैः श्रमणैरपि ।त्रिविष्टपसमं मन्ये तवायतनमेव ह ॥ १८ ॥

Segmented

ब्राह्मणैः च तपः-सिद्धैः तापसैः श्रमणैः अपि त्रिविष्टप-समम् मन्ये ते आयतनम् एव ह

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
तपः तपस् pos=n,comp=y
सिद्धैः सिध् pos=va,g=m,c=3,n=p,f=part
तापसैः तापस pos=n,g=m,c=3,n=p
श्रमणैः श्रमण pos=n,g=m,c=3,n=p
अपि अपि pos=i
त्रिविष्टप त्रिविष्टप pos=n,comp=y
समम् सम pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
आयतनम् आयतन pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i