Original

तथेमे मुदिता नागाः स्वयूथकुलशोभिनः ।घर्मार्तास्त्वां समासाद्य सुखं विन्दन्ति शल्मले ॥ १६ ॥

Segmented

तथा इमे मुदिता नागाः स्व-यूथ-कुल-शोभिन् घर्म-आर्त त्वा समासाद्य सुखम् विन्दन्ति शल्मले

Analysis

Word Lemma Parse
तथा तथा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
नागाः नाग pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
यूथ यूथ pos=n,comp=y
कुल कुल pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=1,n=p
घर्म घर्म pos=n,comp=y
आर्त आर्त pos=a,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
समासाद्य समासादय् pos=vi
सुखम् सुख pos=n,g=n,c=2,n=s
विन्दन्ति विद् pos=v,p=3,n=p,l=lat
शल्मले शल्मलि pos=n,g=m,c=8,n=s