Original

एषां पृथक्समस्तानां श्रूयते मधुरः स्वरः ।पुष्पसंमोदने काले वाशतां सुमनोहरम् ॥ १५ ॥

Segmented

एषाम् पृथक् समस्तानाम् श्रूयते मधुरः स्वरः पुष्प-सम्मोदने काले वाशताम् सु मनोहरम्

Analysis

Word Lemma Parse
एषाम् इदम् pos=n,g=m,c=6,n=p
पृथक् पृथक् pos=i
समस्तानाम् समस्त pos=a,g=m,c=6,n=p
श्रूयते श्रु pos=v,p=3,n=s,l=lat
मधुरः मधुर pos=a,g=m,c=1,n=s
स्वरः स्वर pos=n,g=m,c=1,n=s
पुष्प पुष्प pos=n,comp=y
सम्मोदने सम्मोदन pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
वाशताम् वाश् pos=va,g=m,c=6,n=p,f=part
सु सु pos=i
मनोहरम् मनोहर pos=a,g=n,c=2,n=s