Original

त्वां संरक्षेत पवनः सखित्वेन न संशयः ।तस्माद्बहलशाखोऽसि पर्णवान्पुष्पवानपि ॥ १३ ॥

Segmented

त्वाम् संरक्षेत पवनः सखि-त्वेन न संशयः तस्माद् बहल-शाखः ऽसि पर्णवान् पुष्पवान् अपि

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
संरक्षेत संरक्ष् pos=v,p=3,n=s,l=vidhilin
पवनः पवन pos=n,g=m,c=1,n=s
सखि सखी pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तस्माद् तस्मात् pos=i
बहल बहल pos=a,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
पर्णवान् पर्णवत् pos=a,g=m,c=1,n=s
पुष्पवान् पुष्पवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i