Original

शोषयत्येव पातालं विवान्गन्धवहः शुचिः ।ह्रदांश्च सरितश्चैव सागरांश्च तथैव ह ॥ १२ ॥

Segmented

शोषयति एव पातालम् विवान् गन्धवहः ह्रदान् च सरितः च एव सागरान् च तथा एव ह

Analysis

Word Lemma Parse
शोषयति शोषय् pos=v,p=3,n=s,l=lat
एव एव pos=i
पातालम् पाताल pos=n,g=n,c=2,n=s
विवान् गन्धवह pos=n,g=m,c=1,n=s
गन्धवहः शुचि pos=a,g=m,c=1,n=s
ह्रदान् ह्रद pos=n,g=m,c=2,n=p
pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
सागरान् सागर pos=n,g=m,c=2,n=p
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i