Original

विवान्हि पवनः स्थानाद्वृक्षानुच्चावचानपि ।पर्वतानां च शिखराण्याचालयति वेगवान् ॥ ११ ॥

Segmented

हि पवनः स्थानाद् वृक्षान् उच्चावचान् अपि पर्वतानाम् च शिखरानि आचालयति वेगवान्

Analysis

Word Lemma Parse
हि हि pos=i
पवनः पवन pos=n,g=m,c=1,n=s
स्थानाद् स्थान pos=n,g=n,c=5,n=s
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
अपि अपि pos=i
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
pos=i
शिखरानि शिखर pos=n,g=n,c=2,n=p
आचालयति आचालय् pos=v,p=3,n=s,l=lat
वेगवान् वेगवत् pos=a,g=m,c=1,n=s