Original

किं नु ते मारुतस्तात प्रीतिमानथ वा सुहृत् ।त्वां रक्षति सदा येन वनेऽस्मिन्पवनो ध्रुवम् ॥ १० ॥

Segmented

किम् नु ते मारुतः तात प्रीतिमान् अथवा सुहृत् त्वाम् रक्षति सदा येन वने ऽस्मिन् पवनो ध्रुवम्

Analysis

Word Lemma Parse
किम् किम् pos=i
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अथवा अथवा pos=i
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
येन येन pos=i
वने वन pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
पवनो पवन pos=n,g=m,c=1,n=s
ध्रुवम् ध्रुवम् pos=i