Original

वाचि दण्डो ब्राह्मणानां क्षत्रियाणां भुजार्पणम् ।दानदण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते ॥ ९ ॥

Segmented

वाचि दण्डो ब्राह्मणानाम् क्षत्रियाणाम् भुज-अर्पणम् दान-दण्डः स्मृतो वैश्यो निर्दण्डः शूद्र उच्यते

Analysis

Word Lemma Parse
वाचि वाच् pos=n,g=f,c=7,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
भुज भुज pos=n,comp=y
अर्पणम् अर्पण pos=n,g=n,c=1,n=s
दान दान pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
स्मृतो स्मृ pos=va,g=m,c=1,n=s,f=part
वैश्यो वैश्य pos=n,g=m,c=1,n=s
निर्दण्डः निर्दण्ड pos=a,g=m,c=1,n=s
शूद्र शूद्र pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat