Original

यस्माददान्तान्दमयत्यशिष्टान्दण्डयत्यपि ।दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्बुधाः ॥ ८ ॥

Segmented

यस्माद् अदान्तान् दमयति अशिष्टान् दण्डयति अपि दमनाद् दण्डनात् च एव तस्माद् दण्डम् विदुः बुधाः

Analysis

Word Lemma Parse
यस्माद् यस्मात् pos=i
अदान्तान् अदान्त pos=a,g=m,c=2,n=p
दमयति दमय् pos=v,p=3,n=s,l=lat
अशिष्टान् अशिष्ट pos=a,g=m,c=2,n=p
दण्डयति दण्डय् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
दमनाद् दमन pos=n,g=n,c=5,n=s
दण्डनात् दण्डन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
तस्माद् तस्मात् pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p