Original

दण्डस्यैव भयादेके न खादन्ति परस्परम् ।अन्धे तमसि मज्जेयुर्यदि दण्डो न पालयेत् ॥ ७ ॥

Segmented

दण्डस्य एव भयाद् एके न खादन्ति परस्परम् अन्धे तमसि मज्जेयुः यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
एव एव pos=i
भयाद् भय pos=n,g=n,c=5,n=s
एके एक pos=n,g=m,c=1,n=p
pos=i
खादन्ति खाद् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अन्धे अन्ध pos=a,g=n,c=7,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
मज्जेयुः मज्ज् pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin