Original

देहान्पुराणानुत्सृज्य नवान्संप्रतिपद्यते ।एवं मृत्युमुखं प्राहुर्ये जनास्तत्त्वदर्शिनः ॥ ५८ ॥

Segmented

देहान् पुराणान् उत्सृज्य नवान् सम्प्रतिपद्यते एवम् मृत्यु-मुखम् प्राहुः ये जनाः तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
देहान् देह pos=n,g=m,c=2,n=p
पुराणान् पुराण pos=a,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
नवान् नव pos=a,g=m,c=2,n=p
सम्प्रतिपद्यते सम्प्रतिपद् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
मृत्यु मृत्यु pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p