Original

यथा हि पुरुषः शालां पुनः संप्रविशेन्नवाम् ।एवं जीवः शरीराणि तानि तानि प्रपद्यते ॥ ५७ ॥

Segmented

यथा हि पुरुषः शालाम् पुनः सम्प्रविशेत् नवाम् एवम् जीवः शरीराणि तानि तानि प्रपद्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
शालाम् शाला pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
सम्प्रविशेत् सम्प्रविश् pos=v,p=3,n=s,l=vidhilin
नवाम् नव pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
जीवः जीव pos=n,g=m,c=1,n=s
शरीराणि शरीर pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat