Original

अवध्यः सर्वभूतानामन्तरात्मा न संशयः ।अवध्ये चात्मनि कथं वध्यो भवति केनचित् ॥ ५६ ॥

Segmented

अवध्यः सर्व-भूतानाम् अन्तरात्मा न संशयः अवध्ये च आत्मनि कथम् वध्यो भवति केनचित्

Analysis

Word Lemma Parse
अवध्यः अवध्य pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अवध्ये अवध्य pos=a,g=m,c=7,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवति भू pos=v,p=3,n=s,l=lat
केनचित् कश्चित् pos=n,g=m,c=3,n=s