Original

आततायी हि यो हन्यादाततायिनमागतम् ।न तेन भ्रूणहा स स्यान्मन्युस्तं मन्युमृच्छति ॥ ५५ ॥

Segmented

आततायी हि यो हन्याद् आततायिनम् आगतम् न तेन भ्रूण-हा स स्यात् मन्युः तम् मन्युम् ऋच्छति

Analysis

Word Lemma Parse
आततायी आततायिन् pos=a,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
आततायिनम् आततायिन् pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
तेन तेन pos=i
भ्रूण भ्रूण pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मन्युः मन्यु pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मन्युम् मन्यु pos=n,g=m,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat