Original

मा च ते निघ्नतः शत्रून्मन्युर्भवतु भारत ।न तत्र किल्बिषं किंचित्कर्तुर्भवति भारत ॥ ५४ ॥

Segmented

मा च ते निघ्नतः शत्रून् मन्युः भवतु भारत न तत्र किल्बिषम् किंचित् कर्तुः भवति भारत

Analysis

Word Lemma Parse
मा मा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
मन्युः मन्यु pos=n,g=m,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s
pos=i
तत्र तृ pos=v,p=2,n=p,l=lit
किल्बिषम् किल्बिष pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्तुः कर्तृ pos=a,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s