Original

एवं पर्याकुले लोके विपथे जर्जरीकृते ।तैस्तैर्न्यायैर्महाराज पुराणं धर्ममाचर ॥ ५२ ॥

Segmented

एवम् पर्याकुले लोके विपथे जर्जरीकृते तैः तैः न्यायैः महा-राज पुराणम् धर्मम् आचर

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पर्याकुले पर्याकुल pos=a,g=m,c=7,n=s
लोके लोक pos=n,g=m,c=7,n=s
विपथे विपथ pos=n,g=n,c=7,n=s
जर्जरीकृते जर्जरीकृ pos=va,g=n,c=7,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
न्यायैः न्याय pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot