Original

पशूनां वृषणं छित्त्वा ततो भिन्दन्ति नस्तकान् ।कृषन्ति बहवो भारान्बध्नन्ति दमयन्ति च ॥ ५१ ॥

Segmented

पशूनाम् वृषणम् छित्त्वा ततो भिन्दन्ति नस्तकान् कृषन्ति बहवो भारान् बध्नन्ति दमयन्ति च

Analysis

Word Lemma Parse
पशूनाम् पशु pos=n,g=m,c=6,n=p
वृषणम् वृषण pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
ततो ततस् pos=i
भिन्दन्ति भिद् pos=v,p=3,n=p,l=lat
नस्तकान् नस्तक pos=n,g=m,c=2,n=p
कृषन्ति कृष् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
भारान् भार pos=n,g=m,c=2,n=p
बध्नन्ति बन्ध् pos=v,p=3,n=p,l=lat
दमयन्ति दमय् pos=v,p=3,n=p,l=lat
pos=i