Original

नात्यन्तगुणवान्कश्चिन्न चाप्यत्यन्तनिर्गुणः ।उभयं सर्वकार्येषु दृश्यते साध्वसाधु च ॥ ५० ॥

Segmented

न अत्यन्त-गुणवान् कश्चिद् न च अपि अत्यन्त-निर्गुणः उभयम् सर्व-कार्येषु दृश्यते साधु असाधु च

Analysis

Word Lemma Parse
pos=i
अत्यन्त अत्यन्त pos=a,comp=y
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अत्यन्त अत्यन्त pos=a,comp=y
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
उभयम् उभय pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
pos=i