Original

अर्थे सर्वे समारम्भाः समायत्ता न संशयः ।स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥ ४८ ॥

Segmented

अर्थे सर्वे समारम्भाः समायत्ता न संशयः स च दण्डे समायत्तः पश्य दण्डस्य गौरवम्

Analysis

Word Lemma Parse
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
समारम्भाः समारम्भ pos=n,g=m,c=1,n=p
समायत्ता समायत् pos=va,g=m,c=1,n=p,f=part
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
दण्डे दण्ड pos=n,g=m,c=7,n=s
समायत्तः समायत् pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s