Original

सुखेन धर्मं श्रीमन्तश्चरन्ति शुचिवाससः ।संवसन्तः प्रियैर्दारैर्भुञ्जानाश्चान्नमुत्तमम् ॥ ४७ ॥

Segmented

सुखेन धर्मम् श्रीमत् चरन्ति शुचि-वाससः संवसन्तः प्रियैः दारैः भुञ्जानाः च अन्नम् उत्तमम्

Analysis

Word Lemma Parse
सुखेन सुख pos=n,g=n,c=3,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
श्रीमत् श्रीमत् pos=a,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
शुचि शुचि pos=a,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
संवसन्तः संवस् pos=va,g=m,c=1,n=p,f=part
प्रियैः प्रिय pos=a,g=m,c=3,n=p
दारैः दार pos=n,g=m,c=3,n=p
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s