Original

हविः श्वा प्रपिबेद्धृष्टो दण्डश्चेन्नोद्यतो भवेत् ।हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥ ४५ ॥

Segmented

हविः श्वा प्रपिबेद् धृष्टो दण्डः चेद् न उद्यतः भवेत् हरेत् काकः पुरोडाशम् यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
हविः हविस् pos=n,g=n,c=2,n=s
श्वा श्वन् pos=n,g=m,c=1,n=s
प्रपिबेद् प्रपा pos=v,p=3,n=s,l=vidhilin
धृष्टो धृष् pos=va,g=m,c=1,n=s,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
काकः काक pos=n,g=m,c=1,n=s
पुरोडाशम् पुरोडाश pos=n,g=m,c=2,n=s
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin