Original

न तत्र कूटं पापं वा वञ्चना वापि दृश्यते ।यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ ४४ ॥

Segmented

न तत्र कूटम् पापम् वा वञ्चना वा अपि दृश्यते यत्र दण्डः सु विहितः चरति अरि-विनाशनः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
कूटम् कूट pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
वा वा pos=i
वञ्चना वञ्चन pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
चरति चर् pos=v,p=3,n=s,l=lat
अरि अरि pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s