Original

दण्डे स्थिताः प्रजाः सर्वा भयं दण्डं विदुर्बुधाः ।दण्डे स्वर्गो मनुष्याणां लोकोऽयं च प्रतिष्ठितः ॥ ४३ ॥

Segmented

दण्डे स्थिताः प्रजाः सर्वा भयम् दण्डम् विदुः बुधाः दण्डे स्वर्गो मनुष्याणाम् लोको ऽयम् च प्रतिष्ठितः

Analysis

Word Lemma Parse
दण्डे दण्ड pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
भयम् भय pos=n,g=n,c=2,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p
दण्डे दण्ड pos=n,g=m,c=7,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part