Original

न प्रेष्या वचनं कुर्युर्न बालो जातु कर्हिचित् ।तिष्ठेत्पितृमते धर्मे यदि दण्डो न पालयेत् ॥ ४२ ॥

Segmented

न प्रेष्या वचनम् कुर्युः न बालो जातु कर्हिचित् तिष्ठेत् पितृ-मते धर्मे यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
pos=i
प्रेष्या प्रेष्य pos=n,g=m,c=1,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
pos=i
बालो बाल pos=n,g=m,c=1,n=s
जातु जातु pos=i
कर्हिचित् कर्हिचित् pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
मते मन् pos=va,g=m,c=7,n=s,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin