Original

न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः ।युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ॥ ४१ ॥

Segmented

न च उष्ट्राः न बलीवर्दा न अश्व-अश्वतर-गर्दभाः युक्ता वहेयुः यानानि यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
pos=i
pos=i
उष्ट्राः उष्ट्र pos=n,g=m,c=1,n=p
pos=i
बलीवर्दा बलीवर्द pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
अश्वतर अश्वतर pos=n,comp=y
गर्दभाः गर्दभ pos=n,g=m,c=1,n=p
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
वहेयुः वह् pos=v,p=3,n=p,l=vidhilin
यानानि यान pos=n,g=n,c=2,n=p
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin