Original

चरेयुर्नाश्रमे धर्मं यथोक्तं विधिमाश्रिताः ।न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ ४० ॥

Segmented

चरेयुः न आश्रमे धर्मम् यथा उक्तम् विधिम् आश्रिताः न विद्याम् प्राप्नुयात् कश्चिद् यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
चरेयुः चर् pos=v,p=3,n=p,l=vidhilin
pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
विधिम् विधि pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part
pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin