Original

दण्डेन रक्ष्यते धान्यं धनं दण्डेन रक्ष्यते ।एतद्विद्वन्नुपादत्स्व स्वभावं पश्य लौकिकम् ॥ ४ ॥

Segmented

दण्डेन रक्ष्यते धान्यम् धनम् दण्डेन रक्ष्यते एतद् विद्वन्न् उपादत्स्व स्व-भावम् पश्य लौकिकम्

Analysis

Word Lemma Parse
दण्डेन दण्ड pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
धान्यम् धान्य pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=2,n=s
विद्वन्न् विद्वस् pos=a,g=m,c=8,n=s
उपादत्स्व उपादा pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
लौकिकम् लौकिक pos=a,g=m,c=2,n=s