Original

न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ॥ ३९ ॥

Segmented

न संवत्सर-सत्राणि तिष्ठेयुः अकुतोभयाः विधिवद् दक्षिणावन्ति यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
pos=i
संवत्सर संवत्सर pos=n,comp=y
सत्राणि सत्त्र pos=n,g=n,c=2,n=p
तिष्ठेयुः स्था pos=v,p=3,n=p,l=vidhilin
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p
विधिवद् विधिवत् pos=i
दक्षिणावन्ति दक्षिणावत् pos=a,g=n,c=2,n=p
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin