Original

विश्वलोपः प्रवर्तेत भिद्येरन्सर्वसेतवः ।ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ ३८ ॥

Segmented

विश्व-लोपः प्रवर्तेत भिद्येरन् सर्व-सेतवः ममत्वम् न प्रजानीयुः यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
विश्व विश्व pos=n,comp=y
लोपः लोप pos=n,g=m,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
भिद्येरन् भिद् pos=v,p=3,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p
ममत्वम् ममत्व pos=n,g=n,c=2,n=s
pos=i
प्रजानीयुः प्रज्ञा pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin