Original

न ब्रह्मचार्यधीयीत कल्याणी गौर्न दुह्यते ।न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥ ३७ ॥

Segmented

न ब्रह्मचारी अधीयीत कल्याणी गौः न दुह्यते न कन्या उद्वहनम् गच्छेद् यदि दण्डो न पालयेत्

Analysis

Word Lemma Parse
pos=i
ब्रह्मचारी ब्रह्मचारिन् pos=n,g=m,c=1,n=s
अधीयीत अधी pos=v,p=3,n=s,l=vidhilin
कल्याणी कल्याण pos=a,g=f,c=1,n=s
गौः गो pos=n,g=,c=1,n=s
pos=i
दुह्यते दुह् pos=v,p=3,n=s,l=lat
pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
उद्वहनम् उद्वहन pos=n,g=n,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
pos=i
पालयेत् पालय् pos=v,p=3,n=s,l=vidhilin