Original

यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च ।अद्युः पशून्मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ ३६ ॥

Segmented

यदि दण्डात् न बिभ्येयुः वयांसि श्वापदानि च अद्युः पशून् मनुष्यान् च यज्ञ-अर्थानि हवींषि च

Analysis

Word Lemma Parse
यदि यदि pos=i
दण्डात् दण्ड pos=n,g=m,c=5,n=s
pos=i
बिभ्येयुः भी pos=v,p=3,n=p,l=vidhilin
वयांसि वयस् pos=n,g=n,c=1,n=p
श्वापदानि श्वापद pos=n,g=n,c=1,n=p
pos=i
अद्युः अद् pos=v,p=3,n=p,l=vidhilin
पशून् पशु pos=n,g=m,c=2,n=p
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
pos=i
यज्ञ यज्ञ pos=n,comp=y
अर्थानि अर्थ pos=n,g=n,c=2,n=p
हवींषि हविस् pos=n,g=n,c=2,n=p
pos=i