Original

येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः ।तेऽपि भोगाय कल्पन्ते दण्डेनोपनिपीडिताः ॥ ३३ ॥

Segmented

ये ऽपि संभिन्न-मर्यादा नास्तिका वेद-निन्दकाः ते ऽपि भोगाय कल्पन्ते दण्डेन उपनिपीडिताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
संभिन्न सम्भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=1,n=p
नास्तिका नास्तिक pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
निन्दकाः निन्दक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
भोगाय भोग pos=n,g=m,c=4,n=s
कल्पन्ते क्ᄆप् pos=v,p=3,n=p,l=lat
दण्डेन दण्ड pos=n,g=m,c=3,n=s
उपनिपीडिताः उपनिपीडय् pos=va,g=m,c=1,n=p,f=part