Original

अन्धं तम इवेदं स्यान्न प्रज्ञायेत किंचन ।दण्डश्चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ ३२ ॥

Segmented

अन्धम् तम इव इदम् स्यात् न प्रज्ञायेत किंचन दण्डः चेद् न भवेल् लोके विभजन् साधु-असाधु

Analysis

Word Lemma Parse
अन्धम् अन्ध pos=a,g=n,c=1,n=s
तम तमस् pos=n,g=n,c=1,n=s
इव इव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
प्रज्ञायेत प्रज्ञा pos=v,p=3,n=s,l=vidhilin
किंचन कश्चन pos=n,g=n,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
विभजन् विभज् pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,comp=y
असाधु असाधु pos=a,g=n,c=2,n=d