Original

सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः ।पश्याग्नयश्च प्रतिशाम्यन्त्यभीताः संतर्जिता दण्डभयाज्ज्वलन्ति ॥ ३१ ॥

Segmented

सत्यम् च इदम् ब्रह्मणा पूर्वम् उक्तम् दण्डः प्रजा रक्षति साधु नीतः पश्य अग्नयः च प्रतिशाम्यन्ति अभीताः संतर्जिता दण्ड-भयात् ज्वलन्ति

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
दण्डः दण्ड pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
नीतः नी pos=va,g=m,c=1,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
अग्नयः अग्नि pos=n,g=m,c=1,n=p
pos=i
प्रतिशाम्यन्ति प्रतिशम् pos=v,p=3,n=p,l=lat
अभीताः अभीत pos=a,g=m,c=1,n=p
संतर्जिता संतर्जय् pos=va,g=m,c=1,n=p,f=part
दण्ड दण्ड pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
ज्वलन्ति ज्वल् pos=v,p=3,n=p,l=lat