Original

दण्डश्चेन्न भवेल्लोके व्यनशिष्यन्निमाः प्रजाः ।शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ ३० ॥

Segmented

दण्डः चेद् न भवेल् लोके व्यनशिष्यन्न् इमाः प्रजाः शूले मत्स्यान् इव अपक्ष्यन् दुर्बलान् बलवत्तराः

Analysis

Word Lemma Parse
दण्डः दण्ड pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
भवेल् भू pos=v,p=3,n=s,l=vidhilin
लोके लोक pos=n,g=m,c=7,n=s
व्यनशिष्यन्न् विनश् pos=v,p=3,n=p,l=lrn
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
शूले शूल pos=n,g=n,c=7,n=s
मत्स्यान् मत्स्य pos=n,g=m,c=2,n=p
इव इव pos=i
अपक्ष्यन् पच् pos=v,p=3,n=p,l=lrn
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p