Original

धर्मं संरक्षते दण्डस्तथैवार्थं नराधिप ।कामं संरक्षते दण्डस्त्रिवर्गो दण्ड उच्यते ॥ ३ ॥

Segmented

धर्मम् संरक्षते दण्डः तथा एव अर्थम् नराधिप कामम् संरक्षते दण्डः त्रिवर्गः दण्ड उच्यते

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
संरक्षते संरक्ष् pos=v,p=3,n=s,l=lat
दण्डः दण्ड pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s
कामम् काम pos=n,g=m,c=2,n=s
संरक्षते संरक्ष् pos=v,p=3,n=s,l=lat
दण्डः दण्ड pos=n,g=m,c=1,n=s
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
दण्ड दण्ड pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat