Original

दण्डनीत्यां प्रणीतायां सर्वे सिध्यन्त्युपक्रमाः ।कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ॥ २९ ॥

Segmented

दण्ड-नीतौ प्रणीतायाम् सर्वे सिध्यन्ति उपक्रमाः कौन्तेय सर्व-भूतानाम् तत्र मे न अस्ति संशयः

Analysis

Word Lemma Parse
दण्ड दण्ड pos=n,comp=y
नीतौ नीति pos=n,g=f,c=7,n=s
प्रणीतायाम् प्रणी pos=va,g=f,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
उपक्रमाः उपक्रम pos=n,g=m,c=1,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s