Original

भूमिं भित्त्वौषधीश्छित्त्वा वृक्षादीनण्डजान्पशून् ।मनुष्यास्तन्वते यज्ञांस्ते स्वर्गं प्राप्नुवन्ति च ॥ २८ ॥

Segmented

भूमिम् भित्त्वा ओषधीः छित्त्वा वृक्ष-आदीन् अण्ड-जाम् पशून् मनुष्याः तन्वते यज्ञान् ते स्वर्गम् प्राप्नुवन्ति च

Analysis

Word Lemma Parse
भूमिम् भूमि pos=n,g=f,c=2,n=s
भित्त्वा भिद् pos=vi
ओषधीः ओषधि pos=n,g=f,c=2,n=p
छित्त्वा छिद् pos=vi
वृक्ष वृक्ष pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
अण्ड अण्ड pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
पशून् पशु pos=n,g=m,c=2,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
तन्वते तन् pos=v,p=3,n=p,l=lat
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
pos=i