Original

ग्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥ २७ ॥

Segmented

ग्रामात् निष्क्रम्य मुनयो विगत-क्रोध-मत्सराः वने कुटुम्ब-धर्माणः दृश्यन्ते परिमोहिताः

Analysis

Word Lemma Parse
ग्रामात् ग्राम pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
मुनयो मुनि pos=n,g=m,c=1,n=p
विगत विगम् pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
मत्सराः मत्सर pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
कुटुम्ब कुटुम्ब pos=n,comp=y
धर्माणः धर्मन् pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
परिमोहिताः परिमोहय् pos=va,g=m,c=1,n=p,f=part