Original

उदके बहवः प्राणाः पृथिव्यां च फलेषु च ।न च कश्चिन्न तान्हन्ति किमन्यत्प्राणयापनात् ॥ २५ ॥

Segmented

उदके बहवः प्राणाः पृथिव्याम् च फलेषु च न च कश्चिद् न तान् हन्ति किम् अन्यत् प्राण-यापनात्

Analysis

Word Lemma Parse
उदके उदक pos=n,g=n,c=7,n=s
बहवः बहु pos=a,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
फलेषु फल pos=n,g=n,c=7,n=p
pos=i
pos=i
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्राण प्राण pos=n,comp=y
यापनात् यापन pos=n,g=n,c=5,n=s