Original

विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः ।विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥ २४ ॥

Segmented

विनीत-क्रोध-हर्षाः हि मन्दा वनम् उपाश्रिताः विना वधम् न कुर्वन्ति तापसाः प्राण-यापनम्

Analysis

Word Lemma Parse
विनीत विनी pos=va,comp=y,f=part
क्रोध क्रोध pos=n,comp=y
हर्षाः हर्ष pos=n,g=m,c=1,n=p
हि हि pos=i
मन्दा मन्द pos=a,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part
विना विना pos=i
वधम् वध pos=n,g=m,c=2,n=s
pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
तापसाः तापस pos=n,g=m,c=1,n=p
प्राण प्राण pos=n,comp=y
यापनम् यापन pos=n,g=n,c=2,n=s