Original

विधानं देवविहितं तत्र विद्वान्न मुह्यति ।यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥ २३ ॥

Segmented

विधानम् देव-विहितम् तत्र विद्वान् न मुह्यति यथा सृष्टो ऽसि राज-इन्द्र तथा भवितुम् अर्हसि

Analysis

Word Lemma Parse
विधानम् विधान pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
मुह्यति मुह् pos=v,p=3,n=s,l=lat
यथा यथा pos=i
सृष्टो सृज् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat